Declension table of ?tṛṇauṣadha

Deva

NeuterSingularDualPlural
Nominativetṛṇauṣadham tṛṇauṣadhe tṛṇauṣadhāni
Vocativetṛṇauṣadha tṛṇauṣadhe tṛṇauṣadhāni
Accusativetṛṇauṣadham tṛṇauṣadhe tṛṇauṣadhāni
Instrumentaltṛṇauṣadhena tṛṇauṣadhābhyām tṛṇauṣadhaiḥ
Dativetṛṇauṣadhāya tṛṇauṣadhābhyām tṛṇauṣadhebhyaḥ
Ablativetṛṇauṣadhāt tṛṇauṣadhābhyām tṛṇauṣadhebhyaḥ
Genitivetṛṇauṣadhasya tṛṇauṣadhayoḥ tṛṇauṣadhānām
Locativetṛṇauṣadhe tṛṇauṣadhayoḥ tṛṇauṣadheṣu

Compound tṛṇauṣadha -

Adverb -tṛṇauṣadham -tṛṇauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria