Declension table of ?tṛṇatva

Deva

NeuterSingularDualPlural
Nominativetṛṇatvam tṛṇatve tṛṇatvāni
Vocativetṛṇatva tṛṇatve tṛṇatvāni
Accusativetṛṇatvam tṛṇatve tṛṇatvāni
Instrumentaltṛṇatvena tṛṇatvābhyām tṛṇatvaiḥ
Dativetṛṇatvāya tṛṇatvābhyām tṛṇatvebhyaḥ
Ablativetṛṇatvāt tṛṇatvābhyām tṛṇatvebhyaḥ
Genitivetṛṇatvasya tṛṇatvayoḥ tṛṇatvānām
Locativetṛṇatve tṛṇatvayoḥ tṛṇatveṣu

Compound tṛṇatva -

Adverb -tṛṇatvam -tṛṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria