Declension table of ?tṛṇasārīkṛtā

Deva

FeminineSingularDualPlural
Nominativetṛṇasārīkṛtā tṛṇasārīkṛte tṛṇasārīkṛtāḥ
Vocativetṛṇasārīkṛte tṛṇasārīkṛte tṛṇasārīkṛtāḥ
Accusativetṛṇasārīkṛtām tṛṇasārīkṛte tṛṇasārīkṛtāḥ
Instrumentaltṛṇasārīkṛtayā tṛṇasārīkṛtābhyām tṛṇasārīkṛtābhiḥ
Dativetṛṇasārīkṛtāyai tṛṇasārīkṛtābhyām tṛṇasārīkṛtābhyaḥ
Ablativetṛṇasārīkṛtāyāḥ tṛṇasārīkṛtābhyām tṛṇasārīkṛtābhyaḥ
Genitivetṛṇasārīkṛtāyāḥ tṛṇasārīkṛtayoḥ tṛṇasārīkṛtānām
Locativetṛṇasārīkṛtāyām tṛṇasārīkṛtayoḥ tṛṇasārīkṛtāsu

Adverb -tṛṇasārīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria