Declension table of ?tṛṇamuṣṭi

Deva

FeminineSingularDualPlural
Nominativetṛṇamuṣṭiḥ tṛṇamuṣṭī tṛṇamuṣṭayaḥ
Vocativetṛṇamuṣṭe tṛṇamuṣṭī tṛṇamuṣṭayaḥ
Accusativetṛṇamuṣṭim tṛṇamuṣṭī tṛṇamuṣṭīḥ
Instrumentaltṛṇamuṣṭyā tṛṇamuṣṭibhyām tṛṇamuṣṭibhiḥ
Dativetṛṇamuṣṭyai tṛṇamuṣṭaye tṛṇamuṣṭibhyām tṛṇamuṣṭibhyaḥ
Ablativetṛṇamuṣṭyāḥ tṛṇamuṣṭeḥ tṛṇamuṣṭibhyām tṛṇamuṣṭibhyaḥ
Genitivetṛṇamuṣṭyāḥ tṛṇamuṣṭeḥ tṛṇamuṣṭyoḥ tṛṇamuṣṭīnām
Locativetṛṇamuṣṭyām tṛṇamuṣṭau tṛṇamuṣṭyoḥ tṛṇamuṣṭiṣu

Compound tṛṇamuṣṭi -

Adverb -tṛṇamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria