Declension table of ?tṛṇakāṣṭha

Deva

NeuterSingularDualPlural
Nominativetṛṇakāṣṭham tṛṇakāṣṭhe tṛṇakāṣṭhāni
Vocativetṛṇakāṣṭha tṛṇakāṣṭhe tṛṇakāṣṭhāni
Accusativetṛṇakāṣṭham tṛṇakāṣṭhe tṛṇakāṣṭhāni
Instrumentaltṛṇakāṣṭhena tṛṇakāṣṭhābhyām tṛṇakāṣṭhaiḥ
Dativetṛṇakāṣṭhāya tṛṇakāṣṭhābhyām tṛṇakāṣṭhebhyaḥ
Ablativetṛṇakāṣṭhāt tṛṇakāṣṭhābhyām tṛṇakāṣṭhebhyaḥ
Genitivetṛṇakāṣṭhasya tṛṇakāṣṭhayoḥ tṛṇakāṣṭhānām
Locativetṛṇakāṣṭhe tṛṇakāṣṭhayoḥ tṛṇakāṣṭheṣu

Compound tṛṇakāṣṭha -

Adverb -tṛṇakāṣṭham -tṛṇakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria