Declension table of ?tṛṇajyotis

Deva

NeuterSingularDualPlural
Nominativetṛṇajyotiḥ tṛṇajyotiṣī tṛṇajyotīṃṣi
Vocativetṛṇajyotiḥ tṛṇajyotiṣī tṛṇajyotīṃṣi
Accusativetṛṇajyotiḥ tṛṇajyotiṣī tṛṇajyotīṃṣi
Instrumentaltṛṇajyotiṣā tṛṇajyotirbhyām tṛṇajyotirbhiḥ
Dativetṛṇajyotiṣe tṛṇajyotirbhyām tṛṇajyotirbhyaḥ
Ablativetṛṇajyotiṣaḥ tṛṇajyotirbhyām tṛṇajyotirbhyaḥ
Genitivetṛṇajyotiṣaḥ tṛṇajyotiṣoḥ tṛṇajyotiṣām
Locativetṛṇajyotiṣi tṛṇajyotiṣoḥ tṛṇajyotiḥṣu

Compound tṛṇajyotis -

Adverb -tṛṇajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria