Declension table of ?tṛṇaṣaṭpada

Deva

MasculineSingularDualPlural
Nominativetṛṇaṣaṭpadaḥ tṛṇaṣaṭpadau tṛṇaṣaṭpadāḥ
Vocativetṛṇaṣaṭpada tṛṇaṣaṭpadau tṛṇaṣaṭpadāḥ
Accusativetṛṇaṣaṭpadam tṛṇaṣaṭpadau tṛṇaṣaṭpadān
Instrumentaltṛṇaṣaṭpadena tṛṇaṣaṭpadābhyām tṛṇaṣaṭpadaiḥ tṛṇaṣaṭpadebhiḥ
Dativetṛṇaṣaṭpadāya tṛṇaṣaṭpadābhyām tṛṇaṣaṭpadebhyaḥ
Ablativetṛṇaṣaṭpadāt tṛṇaṣaṭpadābhyām tṛṇaṣaṭpadebhyaḥ
Genitivetṛṇaṣaṭpadasya tṛṇaṣaṭpadayoḥ tṛṇaṣaṭpadānām
Locativetṛṇaṣaṭpade tṛṇaṣaṭpadayoḥ tṛṇaṣaṭpadeṣu

Compound tṛṇaṣaṭpada -

Adverb -tṛṇaṣaṭpadam -tṛṇaṣaṭpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria