Declension table of ?syūmanyu

Deva

MasculineSingularDualPlural
Nominativesyūmanyuḥ syūmanyū syūmanyavaḥ
Vocativesyūmanyo syūmanyū syūmanyavaḥ
Accusativesyūmanyum syūmanyū syūmanyūn
Instrumentalsyūmanyunā syūmanyubhyām syūmanyubhiḥ
Dativesyūmanyave syūmanyubhyām syūmanyubhyaḥ
Ablativesyūmanyoḥ syūmanyubhyām syūmanyubhyaḥ
Genitivesyūmanyoḥ syūmanyvoḥ syūmanyūnām
Locativesyūmanyau syūmanyvoḥ syūmanyuṣu

Compound syūmanyu -

Adverb -syūmanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria