Declension table of ?svīkārāntā

Deva

FeminineSingularDualPlural
Nominativesvīkārāntā svīkārānte svīkārāntāḥ
Vocativesvīkārānte svīkārānte svīkārāntāḥ
Accusativesvīkārāntām svīkārānte svīkārāntāḥ
Instrumentalsvīkārāntayā svīkārāntābhyām svīkārāntābhiḥ
Dativesvīkārāntāyai svīkārāntābhyām svīkārāntābhyaḥ
Ablativesvīkārāntāyāḥ svīkārāntābhyām svīkārāntābhyaḥ
Genitivesvīkārāntāyāḥ svīkārāntayoḥ svīkārāntānām
Locativesvīkārāntāyām svīkārāntayoḥ svīkārāntāsu

Adverb -svīkārāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria