Declension table of ?svecchāmṛtyu

Deva

MasculineSingularDualPlural
Nominativesvecchāmṛtyuḥ svecchāmṛtyū svecchāmṛtyavaḥ
Vocativesvecchāmṛtyo svecchāmṛtyū svecchāmṛtyavaḥ
Accusativesvecchāmṛtyum svecchāmṛtyū svecchāmṛtyūn
Instrumentalsvecchāmṛtyunā svecchāmṛtyubhyām svecchāmṛtyubhiḥ
Dativesvecchāmṛtyave svecchāmṛtyubhyām svecchāmṛtyubhyaḥ
Ablativesvecchāmṛtyoḥ svecchāmṛtyubhyām svecchāmṛtyubhyaḥ
Genitivesvecchāmṛtyoḥ svecchāmṛtyvoḥ svecchāmṛtyūnām
Locativesvecchāmṛtyau svecchāmṛtyvoḥ svecchāmṛtyuṣu

Compound svecchāmṛtyu -

Adverb -svecchāmṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria