Declension table of ?svaścandra

Deva

NeuterSingularDualPlural
Nominativesvaścandram svaścandre svaścandrāṇi
Vocativesvaścandra svaścandre svaścandrāṇi
Accusativesvaścandram svaścandre svaścandrāṇi
Instrumentalsvaścandreṇa svaścandrābhyām svaścandraiḥ
Dativesvaścandrāya svaścandrābhyām svaścandrebhyaḥ
Ablativesvaścandrāt svaścandrābhyām svaścandrebhyaḥ
Genitivesvaścandrasya svaścandrayoḥ svaścandrāṇām
Locativesvaścandre svaścandrayoḥ svaścandreṣu

Compound svaścandra -

Adverb -svaścandram -svaścandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria