Declension table of ?svayuti

Deva

FeminineSingularDualPlural
Nominativesvayutiḥ svayutī svayutayaḥ
Vocativesvayute svayutī svayutayaḥ
Accusativesvayutim svayutī svayutīḥ
Instrumentalsvayutyā svayutibhyām svayutibhiḥ
Dativesvayutyai svayutaye svayutibhyām svayutibhyaḥ
Ablativesvayutyāḥ svayuteḥ svayutibhyām svayutibhyaḥ
Genitivesvayutyāḥ svayuteḥ svayutyoḥ svayutīnām
Locativesvayutyām svayutau svayutyoḥ svayutiṣu

Compound svayuti -

Adverb -svayuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria