Declension table of ?svayatna

Deva

MasculineSingularDualPlural
Nominativesvayatnaḥ svayatnau svayatnāḥ
Vocativesvayatna svayatnau svayatnāḥ
Accusativesvayatnam svayatnau svayatnān
Instrumentalsvayatnena svayatnābhyām svayatnaiḥ svayatnebhiḥ
Dativesvayatnāya svayatnābhyām svayatnebhyaḥ
Ablativesvayatnāt svayatnābhyām svayatnebhyaḥ
Genitivesvayatnasya svayatnayoḥ svayatnānām
Locativesvayatne svayatnayoḥ svayatneṣu

Compound svayatna -

Adverb -svayatnam -svayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria