Declension table of ?svayamudita

Deva

NeuterSingularDualPlural
Nominativesvayamuditam svayamudite svayamuditāni
Vocativesvayamudita svayamudite svayamuditāni
Accusativesvayamuditam svayamudite svayamuditāni
Instrumentalsvayamuditena svayamuditābhyām svayamuditaiḥ
Dativesvayamuditāya svayamuditābhyām svayamuditebhyaḥ
Ablativesvayamuditāt svayamuditābhyām svayamuditebhyaḥ
Genitivesvayamuditasya svayamuditayoḥ svayamuditānām
Locativesvayamudite svayamuditayoḥ svayamuditeṣu

Compound svayamudita -

Adverb -svayamuditam -svayamuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria