Declension table of ?svayampāpa

Deva

NeuterSingularDualPlural
Nominativesvayampāpam svayampāpe svayampāpāni
Vocativesvayampāpa svayampāpe svayampāpāni
Accusativesvayampāpam svayampāpe svayampāpāni
Instrumentalsvayampāpena svayampāpābhyām svayampāpaiḥ
Dativesvayampāpāya svayampāpābhyām svayampāpebhyaḥ
Ablativesvayampāpāt svayampāpābhyām svayampāpebhyaḥ
Genitivesvayampāpasya svayampāpayoḥ svayampāpānām
Locativesvayampāpe svayampāpayoḥ svayampāpeṣu

Compound svayampāpa -

Adverb -svayampāpam -svayampāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria