Declension table of ?svayammathita

Deva

NeuterSingularDualPlural
Nominativesvayammathitam svayammathite svayammathitāni
Vocativesvayammathita svayammathite svayammathitāni
Accusativesvayammathitam svayammathite svayammathitāni
Instrumentalsvayammathitena svayammathitābhyām svayammathitaiḥ
Dativesvayammathitāya svayammathitābhyām svayammathitebhyaḥ
Ablativesvayammathitāt svayammathitābhyām svayammathitebhyaḥ
Genitivesvayammathitasya svayammathitayoḥ svayammathitānām
Locativesvayammathite svayammathitayoḥ svayammathiteṣu

Compound svayammathita -

Adverb -svayammathitam -svayammathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria