Declension table of ?svayammṛta

Deva

NeuterSingularDualPlural
Nominativesvayammṛtam svayammṛte svayammṛtāni
Vocativesvayammṛta svayammṛte svayammṛtāni
Accusativesvayammṛtam svayammṛte svayammṛtāni
Instrumentalsvayammṛtena svayammṛtābhyām svayammṛtaiḥ
Dativesvayammṛtāya svayammṛtābhyām svayammṛtebhyaḥ
Ablativesvayammṛtāt svayammṛtābhyām svayammṛtebhyaḥ
Genitivesvayammṛtasya svayammṛtayoḥ svayammṛtānām
Locativesvayammṛte svayammṛtayoḥ svayammṛteṣu

Compound svayammṛta -

Adverb -svayammṛtam -svayammṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria