Declension table of ?svayammṛta

Deva

MasculineSingularDualPlural
Nominativesvayammṛtaḥ svayammṛtau svayammṛtāḥ
Vocativesvayammṛta svayammṛtau svayammṛtāḥ
Accusativesvayammṛtam svayammṛtau svayammṛtān
Instrumentalsvayammṛtena svayammṛtābhyām svayammṛtaiḥ svayammṛtebhiḥ
Dativesvayammṛtāya svayammṛtābhyām svayammṛtebhyaḥ
Ablativesvayammṛtāt svayammṛtābhyām svayammṛtebhyaḥ
Genitivesvayammṛtasya svayammṛtayoḥ svayammṛtānām
Locativesvayammṛte svayammṛtayoḥ svayammṛteṣu

Compound svayammṛta -

Adverb -svayammṛtam -svayammṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria