Declension table of ?svayamānītā

Deva

FeminineSingularDualPlural
Nominativesvayamānītā svayamānīte svayamānītāḥ
Vocativesvayamānīte svayamānīte svayamānītāḥ
Accusativesvayamānītām svayamānīte svayamānītāḥ
Instrumentalsvayamānītayā svayamānītābhyām svayamānītābhiḥ
Dativesvayamānītāyai svayamānītābhyām svayamānītābhyaḥ
Ablativesvayamānītāyāḥ svayamānītābhyām svayamānītābhyaḥ
Genitivesvayamānītāyāḥ svayamānītayoḥ svayamānītānām
Locativesvayamānītāyām svayamānītayoḥ svayamānītāsu

Adverb -svayamānītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria