Declension table of ?svayaṃvedana

Deva

NeuterSingularDualPlural
Nominativesvayaṃvedanam svayaṃvedane svayaṃvedanāni
Vocativesvayaṃvedana svayaṃvedane svayaṃvedanāni
Accusativesvayaṃvedanam svayaṃvedane svayaṃvedanāni
Instrumentalsvayaṃvedanena svayaṃvedanābhyām svayaṃvedanaiḥ
Dativesvayaṃvedanāya svayaṃvedanābhyām svayaṃvedanebhyaḥ
Ablativesvayaṃvedanāt svayaṃvedanābhyām svayaṃvedanebhyaḥ
Genitivesvayaṃvedanasya svayaṃvedanayoḥ svayaṃvedanānām
Locativesvayaṃvedane svayaṃvedanayoḥ svayaṃvedaneṣu

Compound svayaṃvedana -

Adverb -svayaṃvedanam -svayaṃvedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria