Declension table of ?svayaṃvarasakhī

Deva

FeminineSingularDualPlural
Nominativesvayaṃvarasakhī svayaṃvarasakhyau svayaṃvarasakhyaḥ
Vocativesvayaṃvarasakhi svayaṃvarasakhyau svayaṃvarasakhyaḥ
Accusativesvayaṃvarasakhīm svayaṃvarasakhyau svayaṃvarasakhīḥ
Instrumentalsvayaṃvarasakhyā svayaṃvarasakhībhyām svayaṃvarasakhībhiḥ
Dativesvayaṃvarasakhyai svayaṃvarasakhībhyām svayaṃvarasakhībhyaḥ
Ablativesvayaṃvarasakhyāḥ svayaṃvarasakhībhyām svayaṃvarasakhībhyaḥ
Genitivesvayaṃvarasakhyāḥ svayaṃvarasakhyoḥ svayaṃvarasakhīnām
Locativesvayaṃvarasakhyām svayaṃvarasakhyoḥ svayaṃvarasakhīṣu

Compound svayaṃvarasakhi - svayaṃvarasakhī -

Adverb -svayaṃvarasakhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria