Declension table of ?svayaṃvarakṛtakṣaṇā

Deva

FeminineSingularDualPlural
Nominativesvayaṃvarakṛtakṣaṇā svayaṃvarakṛtakṣaṇe svayaṃvarakṛtakṣaṇāḥ
Vocativesvayaṃvarakṛtakṣaṇe svayaṃvarakṛtakṣaṇe svayaṃvarakṛtakṣaṇāḥ
Accusativesvayaṃvarakṛtakṣaṇām svayaṃvarakṛtakṣaṇe svayaṃvarakṛtakṣaṇāḥ
Instrumentalsvayaṃvarakṛtakṣaṇayā svayaṃvarakṛtakṣaṇābhyām svayaṃvarakṛtakṣaṇābhiḥ
Dativesvayaṃvarakṛtakṣaṇāyai svayaṃvarakṛtakṣaṇābhyām svayaṃvarakṛtakṣaṇābhyaḥ
Ablativesvayaṃvarakṛtakṣaṇāyāḥ svayaṃvarakṛtakṣaṇābhyām svayaṃvarakṛtakṣaṇābhyaḥ
Genitivesvayaṃvarakṛtakṣaṇāyāḥ svayaṃvarakṛtakṣaṇayoḥ svayaṃvarakṛtakṣaṇānām
Locativesvayaṃvarakṛtakṣaṇāyām svayaṃvarakṛtakṣaṇayoḥ svayaṃvarakṛtakṣaṇāsu

Adverb -svayaṃvarakṛtakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria