Declension table of ?svayantyakta

Deva

NeuterSingularDualPlural
Nominativesvayantyaktam svayantyakte svayantyaktāni
Vocativesvayantyakta svayantyakte svayantyaktāni
Accusativesvayantyaktam svayantyakte svayantyaktāni
Instrumentalsvayantyaktena svayantyaktābhyām svayantyaktaiḥ
Dativesvayantyaktāya svayantyaktābhyām svayantyaktebhyaḥ
Ablativesvayantyaktāt svayantyaktābhyām svayantyaktebhyaḥ
Genitivesvayantyaktasya svayantyaktayoḥ svayantyaktānām
Locativesvayantyakte svayantyaktayoḥ svayantyakteṣu

Compound svayantyakta -

Adverb -svayantyaktam -svayantyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria