Declension table of ?svayaṅkṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesvayaṅkṛṣṭā svayaṅkṛṣṭe svayaṅkṛṣṭāḥ
Vocativesvayaṅkṛṣṭe svayaṅkṛṣṭe svayaṅkṛṣṭāḥ
Accusativesvayaṅkṛṣṭām svayaṅkṛṣṭe svayaṅkṛṣṭāḥ
Instrumentalsvayaṅkṛṣṭayā svayaṅkṛṣṭābhyām svayaṅkṛṣṭābhiḥ
Dativesvayaṅkṛṣṭāyai svayaṅkṛṣṭābhyām svayaṅkṛṣṭābhyaḥ
Ablativesvayaṅkṛṣṭāyāḥ svayaṅkṛṣṭābhyām svayaṅkṛṣṭābhyaḥ
Genitivesvayaṅkṛṣṭāyāḥ svayaṅkṛṣṭayoḥ svayaṅkṛṣṭānām
Locativesvayaṅkṛṣṭāyām svayaṅkṛṣṭayoḥ svayaṅkṛṣṭāsu

Adverb -svayaṅkṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria