Declension table of ?svavigraha

Deva

MasculineSingularDualPlural
Nominativesvavigrahaḥ svavigrahau svavigrahāḥ
Vocativesvavigraha svavigrahau svavigrahāḥ
Accusativesvavigraham svavigrahau svavigrahān
Instrumentalsvavigraheṇa svavigrahābhyām svavigrahaiḥ svavigrahebhiḥ
Dativesvavigrahāya svavigrahābhyām svavigrahebhyaḥ
Ablativesvavigrahāt svavigrahābhyām svavigrahebhyaḥ
Genitivesvavigrahasya svavigrahayoḥ svavigrahāṇām
Locativesvavigrahe svavigrahayoḥ svavigraheṣu

Compound svavigraha -

Adverb -svavigraham -svavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria