Declension table of ?svavaśatā

Deva

FeminineSingularDualPlural
Nominativesvavaśatā svavaśate svavaśatāḥ
Vocativesvavaśate svavaśate svavaśatāḥ
Accusativesvavaśatām svavaśate svavaśatāḥ
Instrumentalsvavaśatayā svavaśatābhyām svavaśatābhiḥ
Dativesvavaśatāyai svavaśatābhyām svavaśatābhyaḥ
Ablativesvavaśatāyāḥ svavaśatābhyām svavaśatābhyaḥ
Genitivesvavaśatāyāḥ svavaśatayoḥ svavaśatānām
Locativesvavaśatāyām svavaśatayoḥ svavaśatāsu

Adverb -svavaśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria