Declension table of ?svavārtta

Deva

NeuterSingularDualPlural
Nominativesvavārttam svavārtte svavārttāni
Vocativesvavārtta svavārtte svavārttāni
Accusativesvavārttam svavārtte svavārttāni
Instrumentalsvavārttena svavārttābhyām svavārttaiḥ
Dativesvavārttāya svavārttābhyām svavārttebhyaḥ
Ablativesvavārttāt svavārttābhyām svavārttebhyaḥ
Genitivesvavārttasya svavārttayoḥ svavārttānām
Locativesvavārtte svavārttayoḥ svavārtteṣu

Compound svavārtta -

Adverb -svavārttam -svavārttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria