Declension table of ?svatvavyabhicāriṇī

Deva

FeminineSingularDualPlural
Nominativesvatvavyabhicāriṇī svatvavyabhicāriṇyau svatvavyabhicāriṇyaḥ
Vocativesvatvavyabhicāriṇi svatvavyabhicāriṇyau svatvavyabhicāriṇyaḥ
Accusativesvatvavyabhicāriṇīm svatvavyabhicāriṇyau svatvavyabhicāriṇīḥ
Instrumentalsvatvavyabhicāriṇyā svatvavyabhicāriṇībhyām svatvavyabhicāriṇībhiḥ
Dativesvatvavyabhicāriṇyai svatvavyabhicāriṇībhyām svatvavyabhicāriṇībhyaḥ
Ablativesvatvavyabhicāriṇyāḥ svatvavyabhicāriṇībhyām svatvavyabhicāriṇībhyaḥ
Genitivesvatvavyabhicāriṇyāḥ svatvavyabhicāriṇyoḥ svatvavyabhicāriṇīnām
Locativesvatvavyabhicāriṇyām svatvavyabhicāriṇyoḥ svatvavyabhicāriṇīṣu

Compound svatvavyabhicāriṇi - svatvavyabhicāriṇī -

Adverb -svatvavyabhicāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria