Declension table of ?svatvavatā

Deva

FeminineSingularDualPlural
Nominativesvatvavatā svatvavate svatvavatāḥ
Vocativesvatvavate svatvavate svatvavatāḥ
Accusativesvatvavatām svatvavate svatvavatāḥ
Instrumentalsvatvavatayā svatvavatābhyām svatvavatābhiḥ
Dativesvatvavatāyai svatvavatābhyām svatvavatābhyaḥ
Ablativesvatvavatāyāḥ svatvavatābhyām svatvavatābhyaḥ
Genitivesvatvavatāyāḥ svatvavatayoḥ svatvavatānām
Locativesvatvavatāyām svatvavatayoḥ svatvavatāsu

Adverb -svatvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria