Declension table of ?svatvāspadībhūta

Deva

NeuterSingularDualPlural
Nominativesvatvāspadībhūtam svatvāspadībhūte svatvāspadībhūtāni
Vocativesvatvāspadībhūta svatvāspadībhūte svatvāspadībhūtāni
Accusativesvatvāspadībhūtam svatvāspadībhūte svatvāspadībhūtāni
Instrumentalsvatvāspadībhūtena svatvāspadībhūtābhyām svatvāspadībhūtaiḥ
Dativesvatvāspadībhūtāya svatvāspadībhūtābhyām svatvāspadībhūtebhyaḥ
Ablativesvatvāspadībhūtāt svatvāspadībhūtābhyām svatvāspadībhūtebhyaḥ
Genitivesvatvāspadībhūtasya svatvāspadībhūtayoḥ svatvāspadībhūtānām
Locativesvatvāspadībhūte svatvāspadībhūtayoḥ svatvāspadībhūteṣu

Compound svatvāspadībhūta -

Adverb -svatvāspadībhūtam -svatvāspadībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria