Declension table of ?svasthacitta

Deva

MasculineSingularDualPlural
Nominativesvasthacittaḥ svasthacittau svasthacittāḥ
Vocativesvasthacitta svasthacittau svasthacittāḥ
Accusativesvasthacittam svasthacittau svasthacittān
Instrumentalsvasthacittena svasthacittābhyām svasthacittaiḥ svasthacittebhiḥ
Dativesvasthacittāya svasthacittābhyām svasthacittebhyaḥ
Ablativesvasthacittāt svasthacittābhyām svasthacittebhyaḥ
Genitivesvasthacittasya svasthacittayoḥ svasthacittānām
Locativesvasthacitte svasthacittayoḥ svasthacitteṣu

Compound svasthacitta -

Adverb -svasthacittam -svasthacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria