Declension table of ?svasthānastha

Deva

NeuterSingularDualPlural
Nominativesvasthānastham svasthānasthe svasthānasthāni
Vocativesvasthānastha svasthānasthe svasthānasthāni
Accusativesvasthānastham svasthānasthe svasthānasthāni
Instrumentalsvasthānasthena svasthānasthābhyām svasthānasthaiḥ
Dativesvasthānasthāya svasthānasthābhyām svasthānasthebhyaḥ
Ablativesvasthānasthāt svasthānasthābhyām svasthānasthebhyaḥ
Genitivesvasthānasthasya svasthānasthayoḥ svasthānasthānām
Locativesvasthānasthe svasthānasthayoḥ svasthānastheṣu

Compound svasthānastha -

Adverb -svasthānastham -svasthānasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria