Declension table of ?svasic

Deva

NeuterSingularDualPlural
Nominativesvasik svasicī svasiñci
Vocativesvasik svasicī svasiñci
Accusativesvasik svasicī svasiñci
Instrumentalsvasicā svasigbhyām svasigbhiḥ
Dativesvasice svasigbhyām svasigbhyaḥ
Ablativesvasicaḥ svasigbhyām svasigbhyaḥ
Genitivesvasicaḥ svasicoḥ svasicām
Locativesvasici svasicoḥ svasikṣu

Compound svasik -

Adverb -svasik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria