Declension table of ?svasetū

Deva

FeminineSingularDualPlural
Nominativesvasetūḥ svasetvau svasetvaḥ
Vocativesvasetu svasetvau svasetvaḥ
Accusativesvasetūm svasetvau svasetūḥ
Instrumentalsvasetvā svasetūbhyām svasetūbhiḥ
Dativesvasetvai svasetūbhyām svasetūbhyaḥ
Ablativesvasetvāḥ svasetūbhyām svasetūbhyaḥ
Genitivesvasetvāḥ svasetvoḥ svasetūnām
Locativesvasetvām svasetvoḥ svasetūṣu

Compound svasetu - svasetū -

Adverb -svasetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria