Declension table of ?svasaṃyuktā

Deva

FeminineSingularDualPlural
Nominativesvasaṃyuktā svasaṃyukte svasaṃyuktāḥ
Vocativesvasaṃyukte svasaṃyukte svasaṃyuktāḥ
Accusativesvasaṃyuktām svasaṃyukte svasaṃyuktāḥ
Instrumentalsvasaṃyuktayā svasaṃyuktābhyām svasaṃyuktābhiḥ
Dativesvasaṃyuktāyai svasaṃyuktābhyām svasaṃyuktābhyaḥ
Ablativesvasaṃyuktāyāḥ svasaṃyuktābhyām svasaṃyuktābhyaḥ
Genitivesvasaṃyuktāyāḥ svasaṃyuktayoḥ svasaṃyuktānām
Locativesvasaṃyuktāyām svasaṃyuktayoḥ svasaṃyuktāsu

Adverb -svasaṃyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria