Declension table of ?svarūpagata

Deva

NeuterSingularDualPlural
Nominativesvarūpagatam svarūpagate svarūpagatāni
Vocativesvarūpagata svarūpagate svarūpagatāni
Accusativesvarūpagatam svarūpagate svarūpagatāni
Instrumentalsvarūpagatena svarūpagatābhyām svarūpagataiḥ
Dativesvarūpagatāya svarūpagatābhyām svarūpagatebhyaḥ
Ablativesvarūpagatāt svarūpagatābhyām svarūpagatebhyaḥ
Genitivesvarūpagatasya svarūpagatayoḥ svarūpagatānām
Locativesvarūpagate svarūpagatayoḥ svarūpagateṣu

Compound svarūpagata -

Adverb -svarūpagatam -svarūpagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria