Declension table of svarasa

Deva

NeuterSingularDualPlural
Nominativesvarasam svarase svarasāni
Vocativesvarasa svarase svarasāni
Accusativesvarasam svarase svarasāni
Instrumentalsvarasena svarasābhyām svarasaiḥ
Dativesvarasāya svarasābhyām svarasebhyaḥ
Ablativesvarasāt svarasābhyām svarasebhyaḥ
Genitivesvarasasya svarasayoḥ svarasānām
Locativesvarase svarasayoḥ svaraseṣu

Compound svarasa -

Adverb -svarasam -svarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria