Declension table of ?svapratiṣṭha

Deva

NeuterSingularDualPlural
Nominativesvapratiṣṭham svapratiṣṭhe svapratiṣṭhāni
Vocativesvapratiṣṭha svapratiṣṭhe svapratiṣṭhāni
Accusativesvapratiṣṭham svapratiṣṭhe svapratiṣṭhāni
Instrumentalsvapratiṣṭhena svapratiṣṭhābhyām svapratiṣṭhaiḥ
Dativesvapratiṣṭhāya svapratiṣṭhābhyām svapratiṣṭhebhyaḥ
Ablativesvapratiṣṭhāt svapratiṣṭhābhyām svapratiṣṭhebhyaḥ
Genitivesvapratiṣṭhasya svapratiṣṭhayoḥ svapratiṣṭhānām
Locativesvapratiṣṭhe svapratiṣṭhayoḥ svapratiṣṭheṣu

Compound svapratiṣṭha -

Adverb -svapratiṣṭham -svapratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria