Declension table of ?svapramāṇānurūpa

Deva

NeuterSingularDualPlural
Nominativesvapramāṇānurūpam svapramāṇānurūpe svapramāṇānurūpāṇi
Vocativesvapramāṇānurūpa svapramāṇānurūpe svapramāṇānurūpāṇi
Accusativesvapramāṇānurūpam svapramāṇānurūpe svapramāṇānurūpāṇi
Instrumentalsvapramāṇānurūpeṇa svapramāṇānurūpābhyām svapramāṇānurūpaiḥ
Dativesvapramāṇānurūpāya svapramāṇānurūpābhyām svapramāṇānurūpebhyaḥ
Ablativesvapramāṇānurūpāt svapramāṇānurūpābhyām svapramāṇānurūpebhyaḥ
Genitivesvapramāṇānurūpasya svapramāṇānurūpayoḥ svapramāṇānurūpāṇām
Locativesvapramāṇānurūpe svapramāṇānurūpayoḥ svapramāṇānurūpeṣu

Compound svapramāṇānurūpa -

Adverb -svapramāṇānurūpam -svapramāṇānurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria