Declension table of ?svaparamaṇḍala

Deva

NeuterSingularDualPlural
Nominativesvaparamaṇḍalam svaparamaṇḍale svaparamaṇḍalāni
Vocativesvaparamaṇḍala svaparamaṇḍale svaparamaṇḍalāni
Accusativesvaparamaṇḍalam svaparamaṇḍale svaparamaṇḍalāni
Instrumentalsvaparamaṇḍalena svaparamaṇḍalābhyām svaparamaṇḍalaiḥ
Dativesvaparamaṇḍalāya svaparamaṇḍalābhyām svaparamaṇḍalebhyaḥ
Ablativesvaparamaṇḍalāt svaparamaṇḍalābhyām svaparamaṇḍalebhyaḥ
Genitivesvaparamaṇḍalasya svaparamaṇḍalayoḥ svaparamaṇḍalānām
Locativesvaparamaṇḍale svaparamaṇḍalayoḥ svaparamaṇḍaleṣu

Compound svaparamaṇḍala -

Adverb -svaparamaṇḍalam -svaparamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria