Declension table of ?svani

Deva

NeuterSingularDualPlural
Nominativesvani svaninī svanīni
Vocativesvani svaninī svanīni
Accusativesvani svaninī svanīni
Instrumentalsvaninā svanibhyām svanibhiḥ
Dativesvanine svanibhyām svanibhyaḥ
Ablativesvaninaḥ svanibhyām svanibhyaḥ
Genitivesvaninaḥ svaninoḥ svanīnām
Locativesvanini svaninoḥ svaniṣu

Compound svani -

Adverb -svani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria