Declension table of ?svanaya

Deva

MasculineSingularDualPlural
Nominativesvanayaḥ svanayau svanayāḥ
Vocativesvanaya svanayau svanayāḥ
Accusativesvanayam svanayau svanayān
Instrumentalsvanayena svanayābhyām svanayaiḥ svanayebhiḥ
Dativesvanayāya svanayābhyām svanayebhyaḥ
Ablativesvanayāt svanayābhyām svanayebhyaḥ
Genitivesvanayasya svanayayoḥ svanayānām
Locativesvanaye svanayayoḥ svanayeṣu

Compound svanaya -

Adverb -svanayam -svanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria