Declension table of ?svanavekṣaṇīya

Deva

NeuterSingularDualPlural
Nominativesvanavekṣaṇīyam svanavekṣaṇīye svanavekṣaṇīyāni
Vocativesvanavekṣaṇīya svanavekṣaṇīye svanavekṣaṇīyāni
Accusativesvanavekṣaṇīyam svanavekṣaṇīye svanavekṣaṇīyāni
Instrumentalsvanavekṣaṇīyena svanavekṣaṇīyābhyām svanavekṣaṇīyaiḥ
Dativesvanavekṣaṇīyāya svanavekṣaṇīyābhyām svanavekṣaṇīyebhyaḥ
Ablativesvanavekṣaṇīyāt svanavekṣaṇīyābhyām svanavekṣaṇīyebhyaḥ
Genitivesvanavekṣaṇīyasya svanavekṣaṇīyayoḥ svanavekṣaṇīyānām
Locativesvanavekṣaṇīye svanavekṣaṇīyayoḥ svanavekṣaṇīyeṣu

Compound svanavekṣaṇīya -

Adverb -svanavekṣaṇīyam -svanavekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria