Declension table of ?svaliṅgā

Deva

FeminineSingularDualPlural
Nominativesvaliṅgā svaliṅge svaliṅgāḥ
Vocativesvaliṅge svaliṅge svaliṅgāḥ
Accusativesvaliṅgām svaliṅge svaliṅgāḥ
Instrumentalsvaliṅgayā svaliṅgābhyām svaliṅgābhiḥ
Dativesvaliṅgāyai svaliṅgābhyām svaliṅgābhyaḥ
Ablativesvaliṅgāyāḥ svaliṅgābhyām svaliṅgābhyaḥ
Genitivesvaliṅgāyāḥ svaliṅgayoḥ svaliṅgānām
Locativesvaliṅgāyām svaliṅgayoḥ svaliṅgāsu

Adverb -svaliṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria