Declension table of ?svakṣa

Deva

NeuterSingularDualPlural
Nominativesvakṣam svakṣe svakṣāṇi
Vocativesvakṣa svakṣe svakṣāṇi
Accusativesvakṣam svakṣe svakṣāṇi
Instrumentalsvakṣeṇa svakṣābhyām svakṣaiḥ
Dativesvakṣāya svakṣābhyām svakṣebhyaḥ
Ablativesvakṣāt svakṣābhyām svakṣebhyaḥ
Genitivesvakṣasya svakṣayoḥ svakṣāṇām
Locativesvakṣe svakṣayoḥ svakṣeṣu

Compound svakṣa -

Adverb -svakṣam -svakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria