Declension table of ?svairakathā

Deva

FeminineSingularDualPlural
Nominativesvairakathā svairakathe svairakathāḥ
Vocativesvairakathe svairakathe svairakathāḥ
Accusativesvairakathām svairakathe svairakathāḥ
Instrumentalsvairakathayā svairakathābhyām svairakathābhiḥ
Dativesvairakathāyai svairakathābhyām svairakathābhyaḥ
Ablativesvairakathāyāḥ svairakathābhyām svairakathābhyaḥ
Genitivesvairakathāyāḥ svairakathayoḥ svairakathānām
Locativesvairakathāyām svairakathayoḥ svairakathāsu

Adverb -svairakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria