Declension table of ?svairagati

Deva

MasculineSingularDualPlural
Nominativesvairagatiḥ svairagatī svairagatayaḥ
Vocativesvairagate svairagatī svairagatayaḥ
Accusativesvairagatim svairagatī svairagatīn
Instrumentalsvairagatinā svairagatibhyām svairagatibhiḥ
Dativesvairagataye svairagatibhyām svairagatibhyaḥ
Ablativesvairagateḥ svairagatibhyām svairagatibhyaḥ
Genitivesvairagateḥ svairagatyoḥ svairagatīnām
Locativesvairagatau svairagatyoḥ svairagatiṣu

Compound svairagati -

Adverb -svairagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria