Declension table of ?svaguṇa

Deva

MasculineSingularDualPlural
Nominativesvaguṇaḥ svaguṇau svaguṇāḥ
Vocativesvaguṇa svaguṇau svaguṇāḥ
Accusativesvaguṇam svaguṇau svaguṇān
Instrumentalsvaguṇena svaguṇābhyām svaguṇaiḥ svaguṇebhiḥ
Dativesvaguṇāya svaguṇābhyām svaguṇebhyaḥ
Ablativesvaguṇāt svaguṇābhyām svaguṇebhyaḥ
Genitivesvaguṇasya svaguṇayoḥ svaguṇānām
Locativesvaguṇe svaguṇayoḥ svaguṇeṣu

Compound svaguṇa -

Adverb -svaguṇam -svaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria