Declension table of ?svagṛha

Deva

NeuterSingularDualPlural
Nominativesvagṛham svagṛhe svagṛhāṇi
Vocativesvagṛha svagṛhe svagṛhāṇi
Accusativesvagṛham svagṛhe svagṛhāṇi
Instrumentalsvagṛheṇa svagṛhābhyām svagṛhaiḥ
Dativesvagṛhāya svagṛhābhyām svagṛhebhyaḥ
Ablativesvagṛhāt svagṛhābhyām svagṛhebhyaḥ
Genitivesvagṛhasya svagṛhayoḥ svagṛhāṇām
Locativesvagṛhe svagṛhayoḥ svagṛheṣu

Compound svagṛha -

Adverb -svagṛham -svagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria