Declension table of ?svagṛha

Deva

MasculineSingularDualPlural
Nominativesvagṛhaḥ svagṛhau svagṛhāḥ
Vocativesvagṛha svagṛhau svagṛhāḥ
Accusativesvagṛham svagṛhau svagṛhān
Instrumentalsvagṛheṇa svagṛhābhyām svagṛhaiḥ svagṛhebhiḥ
Dativesvagṛhāya svagṛhābhyām svagṛhebhyaḥ
Ablativesvagṛhāt svagṛhābhyām svagṛhebhyaḥ
Genitivesvagṛhasya svagṛhayoḥ svagṛhāṇām
Locativesvagṛhe svagṛhayoḥ svagṛheṣu

Compound svagṛha -

Adverb -svagṛham -svagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria